Original

तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव ।नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयासितुम् ॥ २३ ॥

Segmented

तद् आगच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव न अदत्त्वा गुरवे शक्यम् कृत्स्नम् अर्थम् त्वया आस्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आगच्छ आगम् pos=v,p=2,n=s,l=lot
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
मन्त्रयिष्याव मन्त्रय् pos=v,p=1,n=d,l=lrn
गालव गालव pos=n,g=m,c=8,n=s
pos=i
अदत्त्वा अदत्त्वा pos=i
गुरवे गुरु pos=n,g=m,c=4,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
आस् आस् pos=vi