Original

सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् ।प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ॥ २२ ॥

Segmented

सुपर्णो अथ अब्रवीत् दीनम् गालवम् भृश-दुःखितम् प्रत्यक्षम् खलु इदानीम् मे विश्वामित्रो यद् उक्तवान्

Analysis

Word Lemma Parse
सुपर्णो सुपर्ण pos=n,g=m,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दीनम् दीन pos=a,g=m,c=2,n=s
गालवम् गालव pos=n,g=m,c=2,n=s
भृश भृश pos=a,comp=y
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
खलु खलु pos=i
इदानीम् इदानीम् pos=i
मे मद् pos=n,g=,c=6,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part