Original

यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज ।तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ॥ २० ॥

Segmented

यः त्वया स्वयम् एव अर्थः प्रतिज्ञातो मम द्विज तस्य कालो ऽपवर्गस्य यथा वा मन्यते भवान्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
प्रतिज्ञातो प्रतिज्ञा pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽपवर्गस्य अपवर्ग pos=n,g=m,c=6,n=s
यथा यथा pos=i
वा वा pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s