Original

अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम् ।तया च स्वागतेनोक्तौ विष्टरे संनिषीदतुः ॥ २ ॥

Segmented

अभिवाद्य सुपर्णः तु गालवः च अभिपूज्य ताम् तया च स्वागतेन उक्तौ विष्टरे संनिषीदतुः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
गालवः गालव pos=n,g=m,c=1,n=s
pos=i
अभिपूज्य अभिपूजय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
तया तद् pos=n,g=f,c=3,n=s
pos=i
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
उक्तौ वच् pos=va,g=m,c=1,n=d,f=part
विष्टरे विष्टर pos=n,g=m,c=7,n=s
संनिषीदतुः संनिषद् pos=v,p=3,n=d,l=lit