Original

विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितम् ।उवाच वदतां श्रेष्ठो वैनतेयस्य संनिधौ ॥ १९ ॥

Segmented

विश्वामित्रो ऽथ तम् दृष्ट्वा गालवम् च अध्वनि स्थितम् उवाच वदताम् श्रेष्ठो वैनतेयस्य संनिधौ

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
गालवम् गालव pos=n,g=m,c=2,n=s
pos=i
अध्वनि अध्वन् pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
वैनतेयस्य वैनतेय pos=n,g=m,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s