Original

अनुज्ञातश्च शाण्डिल्या यथागतमुपागमत् ।नैव चासादयामास तथारूपांस्तुरंगमान् ॥ १८ ॥

Segmented

अनुज्ञातः च शाण्डिल्या यथागतम् उपागमत् न एव च आसादयामास तथारूपान् तुरंगमान्

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
शाण्डिल्या शाण्डिली pos=n,g=f,c=3,n=s
यथागतम् यथागत pos=a,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
pos=i
एव एव pos=i
pos=i
आसादयामास आसादय् pos=v,p=3,n=s,l=lit
तथारूपान् तथारूप pos=a,g=m,c=2,n=p
तुरंगमान् तुरंगम pos=n,g=m,c=2,n=p