Original

भवितासि यथापूर्वं बलवीर्यसमन्वितः ।बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ॥ १७ ॥

Segmented

भवितासि यथापूर्वम् बल-वीर्य-समन्वितः बभूवतुः ततस् तस्य पक्षौ द्रविणवत्तरौ

Analysis

Word Lemma Parse
भवितासि भू pos=v,p=2,n=s,l=lrt
यथापूर्वम् यथापूर्वम् pos=i
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
बभूवतुः भू pos=v,p=3,n=d,l=lit
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
पक्षौ पक्ष pos=n,g=m,c=1,n=d
द्रविणवत्तरौ द्रविणवत्तर pos=a,g=m,c=1,n=d