Original

तदायुष्मन्खगपते यथेष्टं गम्यतामितः ।न च ते गर्हणीयापि गर्हितव्याः स्त्रियः क्वचित् ॥ १६ ॥

Segmented

तदा आयुष्मन् खग-पते यथेष्टम् गम्यताम् इतः न च ते गर्ह् अपि गर्हितव्याः स्त्रियः क्वचित्

Analysis

Word Lemma Parse
तदा तदा pos=i
आयुष्मन् आयुष्मत् pos=a,g=m,c=8,n=s
खग खग pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इतः इतस् pos=i
pos=i
pos=i
ते त्वद् pos=n,g=,c=4,n=s
गर्ह् गर्ह् pos=va,g=f,c=1,n=s,f=krtya
अपि अपि pos=i
गर्हितव्याः गर्ह् pos=va,g=f,c=1,n=p,f=krtya
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
क्वचित् क्वचिद् pos=i