Original

हीनयालक्षणैः सर्वैस्तथानिन्दितया मया ।आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ॥ १४ ॥

Segmented

हीनया अलक्षणैः सर्वैः तथा अनिन्दितया मया आचारम् प्रतिगृह्णन्त्या सिद्धिः प्राप्ता इयम् उत्तमा

Analysis

Word Lemma Parse
हीनया हा pos=va,g=f,c=3,n=s,f=part
अलक्षणैः अलक्षण pos=n,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
तथा तथा pos=i
अनिन्दितया अनिन्दित pos=a,g=f,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
आचारम् आचार pos=n,g=m,c=2,n=s
प्रतिगृह्णन्त्या प्रतिग्रह् pos=va,g=f,c=3,n=s,f=part
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s