Original

निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् ।लोकेभ्यः स परिभ्रश्येद्यो मां निन्देत पापकृत् ॥ १३ ॥

Segmented

निन्दिता अस्मि त्वया वत्स न च निन्दाम् क्षमामि अहम् लोकेभ्यः स परिभ्रश्येद् यो माम् निन्देत पाप-कृत्

Analysis

Word Lemma Parse
निन्दिता निन्द् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
pos=i
pos=i
निन्दाम् निन्दा pos=n,g=f,c=2,n=s
क्षमामि क्षम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
लोकेभ्यः लोक pos=n,g=m,c=5,n=p
तद् pos=n,g=m,c=1,n=s
परिभ्रश्येद् परिभ्रंश् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
निन्देत निन्द् pos=v,p=3,n=s,l=vidhilin
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s