Original

सा तौ तदाब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ ।न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम् ॥ १२ ॥

Segmented

सा तौ तदा ब्रवीत् तुष्टा पतग-इन्द्र-द्विज-ऋषभौ न भेतव्यम् सुपर्णो ऽसि सुपर्ण त्यज संभ्रमम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
तदा तदा pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तुष्टा तुष् pos=va,g=f,c=1,n=s,f=part
पतग पतग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
द्विज द्विज pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=2,n=d
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
सुपर्णो सुपर्ण pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
सुपर्ण सुपर्ण pos=n,g=m,c=8,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
संभ्रमम् सम्भ्रम pos=n,g=m,c=2,n=s