Original

सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया ।मयैतन्नाम प्रध्यातं मनसा शोचता किल ॥ १० ॥

Segmented

सो ऽहम् भगवतीम् याचे प्रणतः प्रिय-काम्या मया एतत् नाम प्रध्यातम् मनसा शोचता किल

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भगवतीम् भगवत् pos=a,g=f,c=2,n=s
याचे याच् pos=v,p=1,n=s,l=lat
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
नाम नाम pos=i
प्रध्यातम् प्रध्या pos=va,g=n,c=1,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
शोचता शुच् pos=va,g=m,c=3,n=s,f=part
किल किल pos=i