Original

नारद उवाच ।ऋषभस्य ततः शृङ्गे निपत्य द्विजपक्षिणौ ।शाण्डिलीं ब्राह्मणीं तत्र ददृशाते तपोन्विताम् ॥ १ ॥

Segmented

नारद उवाच ऋषभस्य ततः शृङ्गे निपत्य द्विज-पक्षिनः शाण्डिलीम् ब्राह्मणीम् तत्र ददृशाते तपः-अन्विताम्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
ततः ततस् pos=i
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
निपत्य निपत् pos=vi
द्विज द्विज pos=n,comp=y
पक्षिनः पक्षिन् pos=n,g=m,c=1,n=d
शाण्डिलीम् शाण्डिली pos=n,g=f,c=2,n=s
ब्राह्मणीम् ब्राह्मणी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
ददृशाते दृश् pos=v,p=3,n=d,l=lit
तपः तपस् pos=n,comp=y
अन्विताम् अन्वित pos=a,g=f,c=2,n=s