Original

तुल्यरूपाननान्मत्स्यांस्तिमिमत्स्यांस्तिमिंगिलान् ।नागांश्च नरवक्त्रांश्च पश्याम्युन्मथितानिव ॥ ९ ॥

Segmented

तुल्य-रूप-आननान् मत्स्यान् तिमि-मत्स्यान् तिमिङ्गिलान् नागान् च नर-वक्त्रान् च पश्यामि उन्मथितान् इव

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
रूप रूप pos=n,comp=y
आननान् आनन pos=n,g=m,c=2,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
तिमि तिमि pos=n,comp=y
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
तिमिङ्गिलान् तिमिङ्गिल pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
pos=i
नर नर pos=n,comp=y
वक्त्रान् वक्त्र pos=n,g=m,c=2,n=p
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
उन्मथितान् उन्मथ् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i