Original

समीननागनक्रं च खमिवारोप्यते जलम् ।वायुना चैव महता पक्षवातेन चानिशम् ॥ ८ ॥

Segmented

स मीन-नाग-नक्रम् च खम् इव आरोप्यते जलम् वायुना च एव महता पक्ष-वातेन च अनिशम्

Analysis

Word Lemma Parse
pos=i
मीन मीन pos=n,comp=y
नाग नाग pos=n,comp=y
नक्रम् नक्र pos=n,g=n,c=1,n=s
pos=i
खम् pos=n,g=n,c=1,n=s
इव इव pos=i
आरोप्यते आरोपय् pos=v,p=3,n=s,l=lat
जलम् जल pos=n,g=n,c=1,n=s
वायुना वायु pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
महता महत् pos=a,g=m,c=3,n=s
पक्ष पक्ष pos=n,comp=y
वातेन वात pos=n,g=m,c=3,n=s
pos=i
अनिशम् अनिशम् pos=i