Original

गालव उवाच ।क्रममाणस्य ते रूपं दृश्यते पन्नगाशन ।भास्करस्येव पूर्वाह्णे सहस्रांशोर्विवस्वतः ॥ ५ ॥

Segmented

गालव उवाच क्रममाणस्य ते रूपम् दृश्यते पन्नगाशन भास्करस्य इव पूर्वाह्णे सहस्रांशोः विवस्वतः

Analysis

Word Lemma Parse
गालव गालव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्रममाणस्य क्रम् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
पन्नगाशन पन्नगाशन pos=n,g=m,c=8,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
इव इव pos=i
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
सहस्रांशोः सहस्रांशु pos=n,g=m,c=6,n=s
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s