Original

नारद उवाच ।तमाह विनतासूनुरारोहस्वेति वै द्विजम् ।आरुरोहाथ स मुनिर्गरुडं गालवस्तदा ॥ ४ ॥

Segmented

नारद उवाच तम् आह विनता-सूनुः आरोहस्व इति वै द्विजम् आरुरोह अथ स मुनिः गरुडम् गालवः तदा

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
विनता विनता pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
आरोहस्व आरुह् pos=v,p=2,n=s,l=lot
इति इति pos=i
वै वै pos=i
द्विजम् द्विज pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
गरुडम् गरुड pos=n,g=m,c=2,n=s
गालवः गालव pos=n,g=m,c=1,n=s
तदा तदा pos=i