Original

अत्र सत्यं च धर्मश्च त्वया सम्यक्प्रकीर्तितः ।इच्छेयं तु समागन्तुं समस्तैर्दैवतैरहम् ।भूयश्च तान्सुरान्द्रष्टुमिच्छेयमरुणानुज ॥ ३ ॥

Segmented

अत्र सत्यम् च धर्मः च त्वया सम्यक् प्रकीर्तितः इच्छेयम् तु समागन्तुम् समस्तैः दैवतैः अहम् भूयस् च तान् सुरान् द्रष्टुम् इच्छेयम् अरुणानुज

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सम्यक् सम्यक् pos=i
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
तु तु pos=i
समागन्तुम् समागम् pos=vi
समस्तैः समस्त pos=a,g=n,c=3,n=p
दैवतैः दैवत pos=n,g=n,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
भूयस् भूयस् pos=i
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सुरान् सुर pos=n,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
अरुणानुज अरुणानुज pos=n,g=m,c=8,n=s