Original

तदेष ऋषभो नाम पर्वतः सागरोरसि ।अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव ॥ २२ ॥

Segmented

तद् एष ऋषभो नाम पर्वतः सागर-उरसि अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
अत्र अत्र pos=i
विश्रम्य विश्रम् pos=vi
भुक्त्वा भुज् pos=vi
pos=i
निवर्तिष्याव निवृत् pos=v,p=1,n=d,l=lrn
गालव गालव pos=n,g=m,c=8,n=s