Original

किमहं पूर्वमेवेह भवता नाभिचोदितः ।उपायोऽत्र महानस्ति येनैतदुपपद्यते ॥ २१ ॥

Segmented

किम् अहम् पूर्वम् एव इह भवता न अभिचोदितः उपायो ऽत्र महान् अस्ति येन एतत् उपपद्यते

Analysis

Word Lemma Parse
किम् किम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
इह इह pos=i
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part
उपायो उपाय pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
महान् महत् pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat