Original

नातिप्रज्ञोऽसि विप्रर्षे योऽऽत्मानं त्यक्तुमिच्छसि ।न चापि कृत्रिमः कालः कालो हि परमेश्वरः ॥ २० ॥

Segmented

न अति प्रज्ञः ऽसि विप्रर्षे यो ऽऽत्मानम् त्यक्तुम् इच्छसि न च अपि कृत्रिमः कालः कालो हि परमेश्वरः

Analysis

Word Lemma Parse
pos=i
अति अति pos=i
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽऽत्मानम् आत्मन् pos=n,g=m,c=2,n=s
त्यक्तुम् त्यज् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
pos=i
pos=i
अपि अपि pos=i
कृत्रिमः कृत्रिम pos=a,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
हि हि pos=i
परमेश्वरः परमेश्वर pos=n,g=m,c=1,n=s