Original

पूर्वमेतां दिशं गच्छ या पूर्वं परिकीर्तिता ।दैवतानां हि सांनिध्यमत्र कीर्तितवानसि ॥ २ ॥

Segmented

पूर्वम् एताम् दिशम् गच्छ या पूर्वम् परिकीर्तिता दैवतानाम् हि सांनिध्यम् अत्र कीर्तितवान् असि

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
या यद् pos=n,g=f,c=1,n=s
पूर्वम् पूर्वम् pos=i
परिकीर्तिता परिकीर्तय् pos=va,g=f,c=1,n=s,f=part
दैवतानाम् दैवत pos=n,g=n,c=6,n=p
हि हि pos=i
सांनिध्यम् सांनिध्य pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
कीर्तितवान् कीर्तय् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat