Original

नारद उवाच ।एवं बहु च दीनं च ब्रुवाणं गालवं तदा ।प्रत्युवाच व्रजन्नेव प्रहसन्विनतात्मजः ॥ १९ ॥

Segmented

नारद उवाच एवम् बहु च दीनम् च ब्रुवाणम् गालवम् तदा प्रत्युवाच व्रजन्न् एव प्रहसन् विनता-आत्मजः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
बहु बहु pos=a,g=n,c=2,n=s
pos=i
दीनम् दीन pos=a,g=n,c=2,n=s
pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
गालवम् गालव pos=n,g=m,c=2,n=s
तदा तदा pos=i
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
व्रजन्न् व्रज् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
विनता विनता pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s