Original

नैव मेऽस्ति धनं किंचिन्न धनेनान्वितः सुहृत् ।न चार्थेनापि महता शक्यमेतद्व्यपोहितुम् ॥ १८ ॥

Segmented

न एव मे ऽस्ति धनम् किंचिद् न धनेन अन्वितः सुहृत् न च अर्थेन अपि महता शक्यम् एतद् व्यपोहितुम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
धनेन धन pos=n,g=n,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
pos=i
pos=i
अर्थेन अर्थ pos=n,g=m,c=3,n=s
अपि अपि pos=i
महता महत् pos=a,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
व्यपोहितुम् व्यपोह् pos=vi