Original

तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज ।ततोऽयं जीवितत्यागे दृष्टो मार्गो मयात्मनः ॥ १७ ॥

Segmented

तेषाम् च एव अपवर्गाय मार्गम् पश्यामि न अण्डजैः ततो ऽयम् जीवित-त्यागे दृष्टो मार्गो मया आत्मनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
अपवर्गाय अपवर्ग pos=n,g=m,c=4,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
अण्डजैः अण्डज pos=n,g=m,c=8,n=s
ततो ततस् pos=i
ऽयम् इदम् pos=n,g=m,c=1,n=s
जीवित जीवित pos=n,comp=y
त्यागे त्याग pos=n,g=m,c=7,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मार्गो मार्ग pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s