Original

स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः ।तन्निवर्त महान्कालो गच्छतो विनतात्मज ॥ १४ ॥

Segmented

स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः तत् निवर्त महान् कालो गच्छतो विनता-आत्मज

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
निर्वाप्य निर्वापय् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d
शाम्यते शामय् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
तत् तद् pos=n,g=n,c=2,n=s
निवर्त निवृत् pos=v,p=2,n=s,l=lot
महान् महत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
गच्छतो गम् pos=va,g=m,c=6,n=s,f=part
विनता विनता pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s