Original

तम एव तु पश्यामि शरीरं ते न लक्षये ।मणीव जात्यौ पश्यामि चक्षुषी तेऽहमण्डज ॥ १२ ॥

Segmented

तम एव तु पश्यामि शरीरम् ते न लक्षये मणि इव जात्यौ पश्यामि चक्षुषी ते ऽहम् अण्डज

Analysis

Word Lemma Parse
तम तमस् pos=n,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
शरीरम् शरीर pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
मणि मणि pos=n,g=m,c=2,n=d
इव इव pos=i
जात्यौ जात्य pos=a,g=m,c=2,n=d
पश्यामि दृश् pos=v,p=1,n=s,l=lat
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अण्डज अण्डज pos=n,g=m,c=8,n=s