Original

शनैः साधु भवान्यातु ब्रह्महत्यामनुस्मरन् ।न दृश्यते रविस्तात न दिशो न च खं खग ॥ ११ ॥

Segmented

शनैः साधु भवान् यातु ब्रह्महत्याम् अनुस्मरन् न दृश्यते रविः तात न दिशो न च खम् खग

Analysis

Word Lemma Parse
शनैः शनैस् pos=i
साधु साधु pos=a,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
यातु या pos=v,p=3,n=s,l=lot
ब्रह्महत्याम् ब्रह्महत्या pos=n,g=f,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
रविः रवि pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
pos=i
pos=i
खम् pos=n,g=n,c=1,n=s
खग खग pos=n,g=m,c=8,n=s