Original

महार्णवस्य च रवैः श्रोत्रे मे बधिरीकृते ।न शृणोमि न पश्यामि नात्मनो वेद्मि कारणम् ॥ १० ॥

Segmented

महा-अर्णवस्य च रवैः श्रोत्रे मे बधिरीकृते न शृणोमि न पश्यामि न आत्मनः वेद्मि कारणम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
अर्णवस्य अर्णव pos=n,g=m,c=6,n=s
pos=i
रवैः रव pos=n,g=m,c=3,n=p
श्रोत्रे श्रोत्र pos=n,g=n,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
बधिरीकृते बधिरीकृ pos=va,g=n,c=1,n=d,f=part
pos=i
शृणोमि श्रु pos=v,p=1,n=s,l=lat
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
कारणम् कारण pos=n,g=n,c=2,n=s