Original

देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च ।कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते ।सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥ ९ ॥

Segmented

देव-उद्यानेषु सर्वेषु नन्दन-उपवनेषु च कैलासे हिमवत्-पृष्ठे मन्दरे श्वेतपर्वते सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
उद्यानेषु उद्यान pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
नन्दन नन्दन pos=n,comp=y
उपवनेषु उपवन pos=n,g=n,c=7,n=p
pos=i
कैलासे कैलास pos=n,g=m,c=7,n=s
हिमवत् हिमवन्त् pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
मन्दरे मन्दर pos=n,g=m,c=7,n=s
श्वेतपर्वते श्वेतपर्वत pos=n,g=m,c=7,n=s
सह्ये सह्य pos=n,g=m,c=7,n=s
महेन्द्रे महेन्द्र pos=n,g=m,c=7,n=s
मलये मलय pos=n,g=m,c=7,n=s
समुद्रेषु समुद्र pos=n,g=m,c=7,n=p
सरित्सु सरित् pos=n,g=f,c=7,n=p
pos=i