Original

सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे ।धर्मात्मा सततं भूत्वा कामात्मा समपद्यत ॥ ८ ॥

Segmented

सु दुर्लभम् वरम् लब्ध्वा प्राप्य राज्यम् त्रिविष्टपे धर्म-आत्मा सततम् भूत्वा काम-आत्मा समपद्यत

Analysis

Word Lemma Parse
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
भूत्वा भू pos=vi
काम काम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan