Original

देवदानवयक्षाणामृषीणां रक्षसां तथा ।पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् ।तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि ॥ ६ ॥

Segmented

देव-दानव-यक्षाणाम् ऋषीणाम् रक्षसाम् तथा पितृ-गन्धर्व-भूतानाम् चक्षुः-विषय-वर्तिन् तेज आदास्यसे पश्यन् बलवान् च भविष्यसि

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
तथा तथा pos=i
पितृ पितृ pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
चक्षुः चक्षुस् pos=n,comp=y
विषय विषय pos=n,comp=y
वर्तिन् वर्तिन् pos=a,g=m,c=6,n=p
तेज तेजस् pos=n,g=n,c=2,n=s
आदास्यसे आदा pos=v,p=2,n=s,l=lrt
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
बलवान् बलवत् pos=a,g=m,c=1,n=s
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt