Original

परस्परभयं घोरमस्माकं हि न संशयः ।अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ॥ ५ ॥

Segmented

परस्पर-भयम् घोरम् अस्माकम् हि न संशयः अभिषिच्यस्व राज-इन्द्र भव राजा त्रिविष्टपे

Analysis

Word Lemma Parse
परस्पर परस्पर pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
हि हि pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अभिषिच्यस्व अभिषिच् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भव भू pos=v,p=2,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s