Original

तमब्रुवन्पुनः सर्वे देवाः सर्षिपुरोगमाः ।अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ॥ ४ ॥

Segmented

तम् अब्रुवन् पुनः सर्वे देवाः स ऋषि-पुरोगमाः अस्माकम् तपसा युक्तः पाहि राज्यम् त्रिविष्टपे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
पुनः पुनर् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अस्माकम् मद् pos=n,g=,c=6,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पाहि पा pos=v,p=2,n=s,l=lot
राज्यम् राज्य pos=n,g=n,c=2,n=s
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s