Original

दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने ।बलवाञ्जायते राजा बलं शक्रे हि नित्यदा ॥ ३ ॥

Segmented

दुर्बलो ऽहम् न मे शक्तिः भवताम् परिपालने बलवान् जायते राजा बलम् शक्रे हि नित्यदा

Analysis

Word Lemma Parse
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
परिपालने परिपालन pos=n,g=n,c=7,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
शक्रे शक्र pos=n,g=m,c=7,n=s
हि हि pos=i
नित्यदा नित्यदा pos=i