Original

द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम् ।न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते ।समानयिष्ये शक्रेण नचिराद्भवतीमहम् ॥ २१ ॥

Segmented

द्रक्ष्यसे देव-राजानम् इन्द्रम् शीघ्रम् इह आगतम् न भेतव्यम् च नहुषात् सत्यम् एतद् ब्रवीमि ते समानयिष्ये शक्रेण नचिराद् भवतीम् अहम्

Analysis

Word Lemma Parse
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
देव देव pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
pos=i
नहुषात् नहुष pos=n,g=m,c=5,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
समानयिष्ये समानी pos=v,p=1,n=s,l=lrt
शक्रेण शक्र pos=n,g=m,c=3,n=s
नचिराद् नचिरात् pos=i
भवतीम् भवत् pos=a,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s