Original

बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम् ।यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् ॥ २० ॥

Segmented

बृहस्पतिः अथ उवाच इन्द्राणीम् भय-मोहिताम् यद् उक्ता असि मया देवि सत्यम् तद् भविता ध्रुवम्

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
इन्द्राणीम् इन्द्राणी pos=n,g=f,c=2,n=s
भय भय pos=n,comp=y
मोहिताम् मोहय् pos=va,g=f,c=2,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i