Original

नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर ।तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम ॥ १९ ॥

Segmented

न उक्त-पूर्वम् च भगवन् मृषा ते किंचिद् ईश्वर तस्माद् एतद् भवेत् सत्यम् त्वया उक्तम् द्विजसत्तम

Analysis

Word Lemma Parse
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
मृषा मृषा pos=i
ते त्वद् pos=n,g=,c=4,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सत्यम् सत्य pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s