Original

अवैधव्येन संयुक्तामेकपत्नीं पतिव्रताम् ।उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् ॥ १८ ॥

Segmented

अ वैधव्येन संयुक्ताम् एकपत्नीम् पतिव्रताम् उक्तवान् असि माम् पूर्वम् ऋताम् ताम् कुरु वै गिरम्

Analysis

Word Lemma Parse
pos=i
वैधव्येन वैधव्य pos=n,g=n,c=3,n=s
संयुक्ताम् संयुज् pos=va,g=f,c=2,n=s,f=part
एकपत्नीम् एकपत्नी pos=n,g=f,c=2,n=s
पतिव्रताम् पतिव्रता pos=n,g=f,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
पूर्वम् पूर्वम् pos=i
ऋताम् ऋत pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
वै वै pos=i
गिरम् गिर् pos=n,g=f,c=2,n=s