Original

विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः ।ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः ।मारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः ॥ १२ ॥

Segmented

विश्वावसुः नारदः च गन्धर्व-अप्सरसाम् गणाः ऋतवः षट् च देव-इन्द्रम् मूर्तिमन्त उपस्थिताः मारुतः सुरभिः वाति मनोज्ञः सुख-शीतलः

Analysis

Word Lemma Parse
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
ऋतवः ऋतु pos=n,g=m,c=1,n=p
षट् षष् pos=n,g=m,c=1,n=p
pos=i
देव देव pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
मूर्तिमन्त मूर्तिमत् pos=a,g=m,c=1,n=p
उपस्थिताः उपस्था pos=va,g=m,c=1,n=p,f=part
मारुतः मारुत pos=n,g=m,c=1,n=s
सुरभिः सुरभि pos=a,g=m,c=1,n=s
वाति वा pos=v,p=3,n=s,l=lat
मनोज्ञः मनोज्ञ pos=a,g=m,c=1,n=s
सुख सुख pos=a,comp=y
शीतलः शीतल pos=a,g=m,c=1,n=s