Original

शृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः ।वादित्राणि च सर्वाणि गीतं च मधुरस्वरम् ॥ ११ ॥

Segmented

शृण्वन् दिव्या बहुविधाः कथाः श्रुति-मनोहराः वादित्राणि च सर्वाणि गीतम् च मधुर-स्वरम्

Analysis

Word Lemma Parse
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
दिव्या दिव्य pos=a,g=f,c=2,n=p
बहुविधाः बहुविध pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
श्रुति श्रुति pos=n,comp=y
मनोहराः मनोहर pos=a,g=f,c=2,n=p
वादित्राणि वादित्र pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
गीतम् गीत pos=n,g=n,c=2,n=s
pos=i
मधुर मधुर pos=a,comp=y
स्वरम् स्वर pos=n,g=n,c=2,n=s