Original

अप्सरोभिः परिवृतो देवकन्यासमावृतः ।नहुषो देवराजः सन्क्रीडन्बहुविधं तदा ॥ १० ॥

Segmented

अप्सरोभिः परिवृतो देव-कन्या-समावृतः नहुषो देव-राजः सन् क्रीडन् बहुविधम् तदा

Analysis

Word Lemma Parse
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
कन्या कन्या pos=n,comp=y
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
नहुषो नहुष pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
क्रीडन् क्रीड् pos=va,g=m,c=1,n=s,f=part
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
तदा तदा pos=i