Original

शल्य उवाच ।ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदशेश्वराः ।अयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम् ।ते गत्वाथाब्रुवन्सर्वे राजा नो भव पार्थिव ॥ १ ॥

Segmented

शल्य उवाच ऋषयो अथ अब्रुवन् सर्वे देवाः च त्रिदश-ईश्वराः अयम् वै नहुषः श्रीमान् देव-राज्ये ऽभिषिच्यताम् ते गत्वा अथ अब्रुवन् सर्वे राजा नो भव पार्थिव

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषयो ऋषि pos=n,g=m,c=1,n=p
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
त्रिदश त्रिदश pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
वै वै pos=i
नहुषः नहुष pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
ऽभिषिच्यताम् अभिषिच् pos=v,p=3,n=s,l=lot
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
राजा राजन् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भव भू pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s