Original

अत्र मूलं हिमवतो मन्दरं याति शाश्वतम् ।अपि वर्षसहस्रेण न चास्यान्तोऽधिगम्यते ॥ ९ ॥

Segmented

अत्र मूलम् हिमवतो मन्दरम् याति शाश्वतम् अपि वर्ष-सहस्रेण न च अस्य अन्तः ऽधिगम्यते

Analysis

Word Lemma Parse
अत्र अत्र pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
हिमवतो हिमवन्त् pos=n,g=m,c=6,n=s
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
शाश्वतम् शाश्वतम् pos=i
अपि अपि pos=i
वर्ष वर्ष pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
ऽधिगम्यते अधिगम् pos=v,p=3,n=s,l=lat