Original

अत्र देवीं दितिं सुप्तामात्मप्रसवधारिणीम् ।विगर्भामकरोच्छक्रो यत्र जातो मरुद्गणः ॥ ८ ॥

Segmented

अत्र देवीम् दितिम् सुप्ताम् आत्म-प्रसव-धारिन् विगर्भाम् अकरोत् शक्रः यत्र जातो मरुत्-गणः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
देवीम् देवी pos=n,g=f,c=2,n=s
दितिम् दिति pos=n,g=f,c=2,n=s
सुप्ताम् स्वप् pos=va,g=f,c=2,n=s,f=part
आत्म आत्मन् pos=n,comp=y
प्रसव प्रसव pos=n,comp=y
धारिन् धारिन् pos=a,g=f,c=2,n=s
विगर्भाम् विगर्भा pos=n,g=f,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
शक्रः शक्र pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
मरुत् मरुत् pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s