Original

अतो रात्रिश्च निद्रा च निर्गता दिवसक्षये ।जायते जीवलोकस्य हर्तुमर्धमिवायुषः ॥ ७ ॥

Segmented

अतो रात्री च निद्रा च निर्गता दिवस-क्षये जायते जीव-लोकस्य हर्तुम् अर्धम् इव आयुषः

Analysis

Word Lemma Parse
अतो अतस् pos=i
रात्री रात्रि pos=n,g=f,c=1,n=s
pos=i
निद्रा निद्रा pos=n,g=f,c=1,n=s
pos=i
निर्गता निर्गम् pos=va,g=f,c=1,n=s,f=part
दिवस दिवस pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
जायते जन् pos=v,p=3,n=s,l=lat
जीव जीव pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
हर्तुम् हृ pos=vi
अर्धम् अर्ध pos=n,g=n,c=2,n=s
इव इव pos=i
आयुषः आयुस् pos=n,g=n,c=6,n=s