Original

अत्र पश्चात्कृता दैत्या वायुना संयतास्तदा ।निःश्वसन्तो महानागैरर्दिताः सुषुपुर्द्विज ॥ ५ ॥

Segmented

अत्र पश्चात् कृता दैत्या वायुना संयताः तदा निःश्वसन्तो महा-नागैः अर्दिताः सुषुपुः द्विज

Analysis

Word Lemma Parse
अत्र अत्र pos=i
पश्चात् पश्चात् pos=i
कृता कृ pos=va,g=m,c=1,n=p,f=part
दैत्या दैत्य pos=n,g=m,c=1,n=p
वायुना वायु pos=n,g=m,c=3,n=s
संयताः संयम् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
निःश्वसन्तो निःश्वस् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
सुषुपुः स्वप् pos=v,p=3,n=p,l=lit
द्विज द्विज pos=n,g=m,c=8,n=s