Original

अत्र पीत्वा समस्तान्वै वरुणस्य रसांस्तु षट् ।जायते तरुणः सोमः शुक्लस्यादौ तमिस्रहा ॥ ४ ॥

Segmented

अत्र पीत्वा समस्तान् वै वरुणस्य रसान् तु षट् जायते तरुणः सोमः शुक्रस्य आदौ तमिस्र-हा

Analysis

Word Lemma Parse
अत्र अत्र pos=i
पीत्वा पा pos=vi
समस्तान् समस्त pos=a,g=m,c=2,n=p
वै वै pos=i
वरुणस्य वरुण pos=n,g=m,c=6,n=s
रसान् रस pos=n,g=m,c=2,n=p
तु तु pos=i
षट् षष् pos=n,g=m,c=2,n=p
जायते जन् pos=v,p=3,n=s,l=lat
तरुणः तरुण pos=a,g=m,c=1,n=s
सोमः सोम pos=n,g=m,c=1,n=s
शुक्रस्य शुक्र pos=n,g=n,c=6,n=s
आदौ आदि pos=n,g=m,c=7,n=s
तमिस्र तमिस्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s