Original

यादसामत्र राज्येन सलिलस्य च गुप्तये ।कश्यपो भगवान्देवो वरुणं स्माभ्यषेचयत् ॥ ३ ॥

Segmented

यादसाम् अत्र राज्येन सलिलस्य च गुप्तये कश्यपो भगवान् देवो वरुणम् स्म अभ्यषेचयत्

Analysis

Word Lemma Parse
यादसाम् यादस् pos=n,g=n,c=6,n=p
अत्र अत्र pos=i
राज्येन राज्य pos=n,g=n,c=3,n=s
सलिलस्य सलिल pos=n,g=n,c=6,n=s
pos=i
गुप्तये गुप्ति pos=n,g=f,c=4,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
स्म स्म pos=i
अभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan