Original

अत्र पश्चादहः सूर्यो विसर्जयति भाः स्वयम् ।पश्चिमेत्यभिविख्याता दिगियं द्विजसत्तम ॥ २ ॥

Segmented

अत्र पश्चाद् अहः सूर्यो विसर्जयति भाः स्वयम् पश्चिमा इति अभिविख्याता दिग् इयम् द्विजसत्तम

Analysis

Word Lemma Parse
अत्र अत्र pos=i
पश्चाद् पश्चात् pos=i
अहः अहर् pos=n,g=n,c=2,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
विसर्जयति विसर्जय् pos=v,p=3,n=s,l=lat
भाः भास् pos=n,g=f,c=1,n=s
स्वयम् स्वयम् pos=i
पश्चिमा पश्चिमा pos=n,g=f,c=1,n=s
इति इति pos=i
अभिविख्याता अभिविख्या pos=va,g=f,c=1,n=s,f=part
दिग् दिश् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s